Shiva Tandava Stotram (शिव तांडव स्तोत्रम्)

Shiva Tandava Stotram

Composed by the demon king Ravana, the Shiv Tandav Stotram is a potent hymn honoring Lord Shiva. The creation, preservation, and destruction of the universe are symbolized by Shiva’s cosmic dance, known as the Tandamandav. Expressing deep devotion and love for Shiva, the stotram is renowned for its great spiritual depth and beautiful rhythms. Spiritual energy, inner power, and divine benefits are said to be brought by reciting or listening to it.

Lyrics – Shiv Tandav Stotram

जटा टवी गलज्जलप्रवाह पावितस्थले
गलेऽव लम्ब्यलम्बितां भुजंगतुंग मालिकाम्‌।
डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं
चकारचण्डताण्डवं तनोतु नः शिव: शिवम्‌ ॥

जटाकटा हसंभ्रम भ्रमन्निलिंपनिर्झरी
विलोलवीचिवल्लरी विराजमानमूर्धनि।
धगद्धगद्धगज्ज्वल ल्ललाटपट्टपावके
किशोरचंद्रशेखरे रतिः प्रतिक्षणं मम: ॥

धराधरेंद्रनंदिनी विलासबन्धुबन्धुर
स्फुरद्दिगंतसंतति प्रमोद मानमानसे।
कृपाकटाक्षधोरणी निरुद्धदुर्धरापदि
क्वचिद्विगम्बरे मनोविनोदमेतु वस्तुनि ॥

जटाभुजंगपिंगल स्फुरत्फणामणिप्रभा
कदंबकुंकुमद्रव प्रलिप्तदिग्व धूमुखे।
मदांधसिंधु रस्फुरत्वगुत्तरीयमेदुरे
मनोविनोदद्भुतं बिंभर्तुभूत भर्तरि ॥

सहस्रलोचन प्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसरां घ्रिपीठभूः।
भुजंगराजमालया निबद्धजाटजूटकः
श्रियैचिरायजायतां चकोरबंधुशेखरः ॥

ललाटचत्वरज्वल द्धनंजयस्फुलिंगभा
निपीतपंच सायकंनम न्निलिंपनायकम्‌।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसंपदे शिरोजटालमस्तुनः ॥

करालभालपट्टिका धगद्धगद्धगज्ज्वल
द्धनंजया धरीकृतप्रचंड पंचसायके।
धराधरेंद्रनंदिनी कुचाग्रचित्रपत्र
प्रकल्पनैकशिल्पिनी त्रिलोचनेरतिर्मम ॥

नवीनमेघमंडली निरुद्धदुर्धरस्फुर
त्कुहुनिशीथनीतमः प्रबद्धबद्धकन्धरः।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिंधुरः
कलानिधानबंधुरः श्रियं जगंद्धुरंधरः ॥

प्रफुल्लनीलपंकज प्रपंचकालिमप्रभा
विडंबि कंठकंध रारुचि प्रबंधकंधरम्‌।
स्मरच्छिदं पुरच्छिंद भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमंतकच्छिदं भजे ॥

अखर्वसर्वमंगला कलाकदम्बमंजरी
रसप्रवाह माधुरी विजृंभणा मधुव्रतम्‌।
स्मरांतकं पुरातकं भावंतकं मखांतकं
गजांतकांधकांतकं तमंतकांतकं भजे ॥

जयत्वदभ्रविभ्रम भ्रमद्भुजंगमस्फुरद्ध
गद्धगद्विनिर्गमत्कराल भाल हव्यवाट्।
धिमिद्धिमिद्धि मिध्वनन्मृदंग तुंगमंगल
ध्वनिक्रमप्रवर्तित: प्रचण्ड ताण्डवः शिवः ॥

दृषद्विचित्रतल्पयो र्भुजंगमौक्तिकमस्र
र्गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः।
तृणारविंदचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रवर्तयन्मनः कदा सदाशिवं भजे ॥

कदा निलिंपनिर्झरी निकुंजकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरःस्थमंजलिं वहन्‌।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌ कदा सुखी भवाम्यहम्‌ ॥

इमं हि नित्यमेव मुक्तमुक्तमोत्तम स्तवं
पठन्स्मरन्‌ ब्रुवन्नरो विशुद्धमेति संततम्‌।
हरे गुरौ सुभक्तिमाशु याति नान्यथागतिं
विमोहनं हि देहिनां सुशंकरस्य चिंतनम् ॥

पूजावसानसमये दशवक्त्रगीतं
यः शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ॥

Jatatavigalajjala pravahapavitasthale
Galeavalambya lambitam bhujangatungamalikam ।
Damad damad damaddama ninadavadamarvayam
Chakara chandtandavam tanotu nah shivah shivam

Jata kata hasambhrama bhramanilimpanirjhari
Vilolavichivalarai virajamanamurdhani ।
Dhagadhagadhagajjva lalalata pattapavake
Kishora chandrashekhare ratih pratikshanam mama

Dharadharendrana ndinivilasabandhubandhura
Sphuradigantasantati pramodamanamanase ।
Krupakatakshadhorani nirudhadurdharapadi
Kvachidigambare manovinodametuvastuni

Jata bhujan gapingala sphuratphanamaniprabha
Kadambakunkuma dravapralipta digvadhumukhe ।
Madandha sindhu rasphuratvagutariyamedure
Mano vinodamadbhutam bibhartu bhutabhartari

Sahasra lochana prabhritya sheshalekhashekhara
Prasuna dhulidhorani vidhusaranghripithabhuh ।
Bhujangaraja malaya nibaddhajatajutaka
Shriyai chiraya jayatam chakora bandhushekharah

Lalata chatvarajvaladhanajnjayasphulingabha
nipitapajnchasayakam namannilimpanayakam ।
Sudha mayukha lekhaya virajamanashekharam
Maha kapali sampade shirojatalamastunah

Karala bhala pattikadhagaddhagaddhagajjvala
Ddhanajnjaya hutikruta prachandapajnchasayake ।
Dharadharendra nandini kuchagrachitrapatraka
Prakalpanaikashilpini trilochane ratirmama

navina megha mandali niruddhadurdharasphurat
Kuhu nishithinitamah prabandhabaddhakandharah ।
nilimpanirjhari dharastanotu krutti sindhurah
Kalanidhanabandhurah shriyam jagaddhurandharah

Praphulla nila pankaja prapajnchakalimchatha
Vdambi kanthakandali raruchi prabaddhakandharam ।
Smarachchidam purachchhidam bhavachchidam makhachchidam
Gajachchidandhakachidam tamamtakachchidam bhaje

Akharvagarvasarvamangala kalakadambamajnjari
Rasapravaha madhuri vijrumbhana madhuvratam ।
Smarantakam purantakam bhavantakam makhantakam
Gajantakandhakantakam tamantakantakam bhaje

Jayatvadabhravibhrama bhramadbhujangamasafur
Dhigdhigdhi nirgamatkarala bhaal havyavat ।
Dhimiddhimiddhimidhva nanmrudangatungamangala
Dhvanikramapravartita prachanda tandavah shivah

Drushadvichitratalpayor bhujanga mauktikasrajor
Garishtharatnaloshthayoh suhrudvipakshapakshayoh ।
Trushnaravindachakshushoh prajamahimahendrayoh
Sama pravartayanmanah kada sadashivam bhaje

Kada nilimpanirjhari nikujnjakotare vasanh
Vimuktadurmatih sada shirah sthamajnjalim vahanh ।
Vimuktalolalochano lalamabhalalagnakah
Shiveti mantramuchcharan sada sukhi bhavamyaham

Imam hi nityameva muktamuttamottamam stavam
Pathansmaran bruvannaro vishuddhimeti santatam ।
Hare gurau subhaktimashu yati nanyatha gatim
Vimohanam hi dehinam sushankarasya chintanam

Puja vasanasamaye dashavaktragitam,
Yah shambhupujanaparam pathati pradoshhe ।
Tasya sthiram rathagajendraturangayuktam,
Lakshmim sadaiva sumukhim pradadati shambhuh

જટાટવીગલજ્જલપ્રવાહપાવિતસ્થલે
ગલેવલંબ્ય લંબિતાં ભુજંગતુંગમાલિકામ્ ।
ડમડ્ડમડ્ડમડ્ડમન્નિનાદવડ્ડમર્વયં
ચકાર ચંડતાંડવં તનોતુ નઃ શિવઃ શિવમ્ ॥


જટાકટાહસંભ્રમભ્રમન્નિલિંપનિર્ઝરી-
-વિલોલવીચિવલ્લરીવિરાજમાનમૂર્ધનિ ।
ધગદ્ધગદ્ધગજ્જ્વલલ્લલાટપટ્ટપાવકે
કિશોરચંદ્રશેખરે રતિઃ પ્રતિક્ષણં મમ ॥

ધરાધરેંદ્રનંદિનીવિલાસબંધુબંધુર
સ્ફુરદ્દિગંતસંતતિપ્રમોદમાનમાનસે ।
કૃપાકટાક્ષધોરણીનિરુદ્ધદુર્ધરાપદિ
ક્વચિદ્દિગંબરે મનો વિનોદમેતુ વસ્તુનિ ॥


જટાભુજંગપિંગળસ્ફુરત્ફણામણિપ્રભા
કદંબકુંકુમદ્રવપ્રલિપ્તદિગ્વધૂમુખે ।
મદાંધસિંધુરસ્ફુરત્ત્વગુત્તરીયમેદુરે
મનો વિનોદમદ્ભુતં બિભર્તુ ભૂતભર્તરિ ॥


સહસ્રલોચનપ્રભૃત્યશેષલેખશેખર
પ્રસૂનધૂળિધોરણી વિધૂસરાંઘ્રિપીઠભૂઃ ।
ભુજંગરાજમાલયા નિબદ્ધજાટજૂટક
શ્રિયૈ ચિરાય જાયતાં ચકોરબંધુશેખરઃ ॥


લલાટચત્વરજ્વલદ્ધનંજયસ્ફુલિંગભા-
-નિપીતપંચસાયકં નમન્નિલિંપનાયકમ્ ।
સુધામયૂખલેખયા વિરાજમાનશેખરં
મહાકપાલિસંપદેશિરોજટાલમસ્તુ નઃ ॥


કરાલફાલપટ્ટિકાધગદ્ધગદ્ધગજ્જ્વલ-
દ્ધનંજયાધરીકૃતપ્રચંડપંચસાયકે ।
ધરાધરેંદ્રનંદિનીકુચાગ્રચિત્રપત્રક-
-પ્રકલ્પનૈકશિલ્પિનિ ત્રિલોચને મતિર્મમ ॥


નવીનમેઘમંડલી નિરુદ્ધદુર્ધરસ્ફુરત્-
કુહૂનિશીથિનીતમઃ પ્રબંધબંધુકંધરઃ ।
નિલિંપનિર્ઝરીધરસ્તનોતુ કૃત્તિસિંધુરઃ
કળાનિધાનબંધુરઃ શ્રિયં જગદ્ધુરંધરઃ ॥


પ્રફુલ્લનીલપંકજપ્રપંચકાલિમપ્રભા-
-વિલંબિકંઠકંદલીરુચિપ્રબદ્ધકંધરમ્ ।
સ્મરચ્છિદં પુરચ્છિદં ભવચ્છિદં મખચ્છિદં
ગજચ્છિદાંધકચ્છિદં તમંતકચ્છિદં ભજે ॥


અગર્વસર્વમંગળાકળાકદંબમંજરી
રસપ્રવાહમાધુરી વિજૃંભણામધુવ્રતમ્ ।
સ્મરાંતકં પુરાંતકં ભવાંતકં મખાંતકં
ગજાંતકાંધકાંતકં તમંતકાંતકં ભજે ॥


જયત્વદભ્રવિભ્રમભ્રમદ્ભુજંગમશ્વસ-
-દ્વિનિર્ગમત્ક્રમસ્ફુરત્કરાલફાલહવ્યવાટ્ ।
ધિમિદ્ધિમિદ્ધિમિધ્વનન્મૃદંગતુંગમંગળ
ધ્વનિક્રમપ્રવર્તિત પ્રચંડતાંડવઃ શિવઃ ॥


દૃષદ્વિચિત્રતલ્પયોર્ભુજંગમૌક્તિકસ્રજોર્-
-ગરિષ્ઠરત્નલોષ્ઠયોઃ સુહૃદ્વિપક્ષપક્ષયોઃ ।
તૃષ્ણારવિંદચક્ષુષોઃ પ્રજામહીમહેંદ્રયોઃ
સમં પ્રવર્તયન્મનઃ કદા સદાશિવં ભજે ॥


કદા નિલિંપનિર્ઝરીનિકુંજકોટરે વસન્
વિમુક્તદુર્મતિઃ સદા શિરઃસ્થમંજલિં વહન્ ।
વિમુક્તલોલલોચનો લલાટફાલલગ્નકઃ
શિવેતિ મંત્રમુચ્ચરન્ સદા સુખી ભવામ્યહમ્ ॥


ઇમં હિ નિત્યમેવમુક્તમુત્તમોત્તમં સ્તવં
પઠન્સ્મરન્બ્રુવન્નરો વિશુદ્ધિમેતિસંતતમ્ ।
હરે ગુરૌ સુભક્તિમાશુ યાતિ નાન્યથા ગતિં
વિમોહનં હિ દેહિનાં સુશંકરસ્ય ચિંતનમ્ ॥ 


પૂજાવસાનસમયે દશવક્ત્રગીતં યઃ
શંભુપૂજનપરં પઠતિ પ્રદોષે ।
તસ્ય સ્થિરાં રથગજેંદ્રતુરંગયુક્તાં
લક્ષ્મીં સદૈવ સુમુખિં પ્રદદાતિ શંભુઃ ॥