Dwadash Jyotirlinga Stotram ( द्वादश ज्योतिर्लिंग स्तोत्रम्)

Dwadash Jyotirlinga Stotram

The Dwadash Jyotirlinga Stotram is a devotional hymn that praises the twelve sacred Jyotirlingas, which are revered as powerful manifestations of Lord Shiva. These twelve sanctuaries, which are dispersed throughout India, are revered as particularly holy. The song extols each of these Jyotirlingas, emphasizing both their importance and Lord Shiva’s heavenly presence in each one. Reciting this stotram is thought to bestow upon devotees blessings, peace, and spiritual development.

Lyrics – Dwadash Jyotirlinga Stotram

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३ ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ ४ ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७ ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८ ॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९ ॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥ १० ॥

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११ ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२ ॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ १३ ॥

Sourashtra Dese Visadhethi Ramye, Jyothirmayam Chandra Kalavathamsam
Bhakthi Pradhanaya Krupavatheernam, Tham Soma Nadham Saranam Prapadhye 1

Sri Shaila Sange Vibhudathi Sange, Thulathi Thune Api Mudha Vasantham
Thamarjunam Mallika Poorvamekam, Namami Samsara Samudhra Sethum 2

Avanthikayam Vihithavatharam, Mukthi Pradhanaya Cha Sajjananam
Akalamruthyo Parirakshanatham, Vande Maha Kala Maha Suresam 3

Kavaerika Narmadhayo Pavithre, Samagame Sajjana Tharanaya
Sadaiva Mandha Tripure Vasantham, Onkarameesam Shivameka Meede 4

Poorvothare Prajjwalika Nidhane, Sada Vasantham Girija Sametham
Surasuradhitha Pada Padmam, Sri Vaidyanatham Tham Aham Namami 5

Yaamye Sadange Nagare Adhi Ramye, Vibhooshithangam Vividaischa Bhogai
Sad Bhakthi Mukthi Prada Meesa Mekam, Sri Naganatham Saranam Prapadhye 6

Mahadri Parswe Cha Thate Ramantham, Sampoojyamanam Sathatham Muneendrai
Surasurair Yaksha Mahoraghadyai, Kedarameesam Shivameka Meede 7

Sahyadri Seershe Vimale Vasantham, Godavari Theera Pavithra Dese
Yad Darsanal Pathakamasu Nasam, Prayathi Tham Traimbaka Meesa Meede 8

Suthamra Varnee Jala Rasi Yoge,Nibhadhya Sethum Visikhaira Sankyai
Sri Ramachandrna Samarpitham Tham,Ramesamakhyam Niyatham Smarami 9

Yam Dakini Sakinika Samaje, Nishevyamanam Pisithasanaischa
Sadaiva Bheemadhi Pada Prasidham, Tham Shnkaram Bhaktha Hitham Namami 10

Sayanda Mananda Vane Vasantham, Mananda Kandam Hatha Papa Vrundam
Varanasi Nadha Manadha Nadham, Sri Viswanadham Saranam Prapadhye 11

Ilapure Ramya Visalake Asmin, Samullasantham Cha Jagad Varenyam
Vande Maha Dhara Thara Swabhavam, Ghusruneswarakhyam Saranam Prapadhye 12

Jyothir Maya Dwadasa Linga Kanam, Shivathmanam Prokthamidham Kramena
Sthothram Padithwa Manujo Athi Bhakthyo, Phalam Thadalokye Nijam Bhajescha 13

સૌરાષ્ટ્રદેશે વિશદેઽતિરમ્યે જ્યોતિર્મયં ચંદ્રકળાવતંસમ્ ।
ભક્તપ્રદાનાય કૃપાવતીર્ણં તં સોમનાથં શરણં પ્રપદ્યે

શ્રીશૈલશૃંગે વિવિધપ્રસંગે શેષાદ્રિશૃંગેઽપિ સદા વસંતમ્ ।
તમર્જુનં મલ્લિકપૂર્વમેનં નમામિ સંસારસમુદ્રસેતુમ્

અવંતિકાયાં વિહિતાવતારં મુક્તિપ્રદાનાય ચ સજ્જનાનામ્ ।
અકાલમૃત્યોઃ પરિરક્ષણાર્થં વંદે મહાકાલમહાસુરેશમ્

કાવેરિકાનર્મદયોઃ પવિત્રે સમાગમે સજ્જનતારણાય ।
સદૈવ માંધાતૃપુરે વસંતં ઓંકારમીશં શિવમેકમીડે

પૂર્વોત્તરે પ્રજ્વલિકાનિધાને સદા વસં તં ગિરિજાસમેતમ્ ।
સુરાસુરારાધિતપાદપદ્મં શ્રીવૈદ્યનાથં તમહં નમામિ

યં ડાકિનિશાકિનિકાસમાજે નિષેવ્યમાણં પિશિતાશનૈશ્ચ ।
સદૈવ ભીમાદિપદપ્રસિદ્ધં તં શંકરં ભક્તહિતં નમામિ

શ્રીતામ્રપર્ણીજલરાશિયોગે નિબધ્ય સેતું વિશિખૈરસંખ્યૈઃ ।
શ્રીરામચંદ્રેણ સમર્પિતં તં રામેશ્વરાખ્યં નિયતં નમામિ 

યામ્યે સદંગે નગરેઽતિરમ્યે વિભૂષિતાંગં વિવિધૈશ્ચ ભોગૈઃ ।
સદ્ભક્તિમુક્તિપ્રદમીશમેકં શ્રીનાગનાથં શરણં પ્રપદ્યે

સાનંદમાનંદવને વસંતં આનંદકંદં હતપાપબૃંદમ્ ।
વારાણસીનાથમનાથનાથં શ્રીવિશ્વનાથં શરણં પ્રપદ્યે


સહ્યાદ્રિશીર્ષે વિમલે વસંતં ગોદાવરિતીરપવિત્રદેશે ।
યદ્દર્શનાત્ પાતકં પાશુ નાશં પ્રયાતિ તં ત્ર્યંબકમીશમીડે ૧૦

મહાદ્રિપાર્શ્વે ચ તટે રમંતં સંપૂજ્યમાનં સતતં મુનીંદ્રૈઃ ।
સુરાસુરૈર્યક્ષ મહોરગાઢ્યૈઃ કેદારમીશં શિવમેકમીડે ૧૧

ઇલાપુરે રમ્યવિશાલકેઽસ્મિન્ સમુલ્લસંતં ચ જગદ્વરેણ્યમ્ ।
વંદે મહોદારતરસ્વભાવં ઘૃષ્ણેશ્વરાખ્યં શરણં પ્રપદ્યે ૧૨

જ્યોતિર્મયદ્વાદશલિંગકાનાં શિવાત્મનાં પ્રોક્તમિદં ક્રમેણ ।
સ્તોત્રં પઠિત્વા મનુજોઽતિભક્ત્યા ફલં તદાલોક્ય નિજં ભજેચ્ચ ૧૩

Also Read