A song of devotion to Lord Shiva, one of the main gods of Hinduism, is the Shiv Panchakshar Stotram. The five sacred syllables that together compose the mantra “Namah Shivaya” are “Na,” “Ma,” “Shi,” “Va,” and “Ya.” The term “Panchakshar” means “five syllables.” This song asks for Lord Shiva’s blessings while praising and honoring him. The meaning behind these syllables is expounded upon in each stotram verse, which also highlights the attributes of Shiva and the spiritual advantages of reciting the mantra. Reciting the Shiv Panchakshar Stotram is thought to bestow upon the practitioner tranquility, protection, and spiritual development.
Lyrics – Shiv Panchakshar Stotram
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नम: शिवाय ॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चिताय, नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय, तस्मै मकाराय नम: शिवाय ॥ २ ॥
शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय, तस्मै शिकाराय नम: शिवाय ॥ ३ ॥
वसिष्ठकुम्भोद्भवगौतमार्य मुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय, तस्मै वकाराय नम: शिवाय ॥ ४ ॥
यक्षस्वरूपाय जटाधराय, पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय, तस्मै यकाराय नम: शिवाय ॥ ५ ॥
पञ्चाक्षरमिदं पुण्यं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥ ६ ॥
Nagendraharaya Trilochanaya Bhasmangaragaya Mahesvaraya ।
Nityaya Suddhaya Digambaraya Tasmai Na Karaya Namah Shivaya॥ 1 ॥
Mandakini Salila Chandana Charchitaya Nandisvara Pramathanatha Mahesvaraya
Mandara Pushpa Bahupushpa Supujitaya Tasmai Ma Karaya Namah Shivaya ॥ 2 ॥
Shivaya Gauri Vadanabja Brnda Suryaya Dakshadhvara Nashakaya ।
Sri Nilakanthaya Vrshadhvajaya Tasmai Shi Karaya Namah Shivaya ॥ 3 ॥
Vashistha Kumbhodbhava Gautamarya Munindra Devarchita Shekharaya ।
Chandrarka Vaishvanara Lochanaya Tasmai Va Karaya Namah Shivaya ॥ 4 ॥
Yagna Svarupaya Jatadharaya Pinaka Hastaya Sanatanaya ।
Divyaya Devaya Digambaraya Tasmai Ya Karaya Namah Shivaya ॥ 5 ॥
Panchaksharamidam Punyam Yah Pathechchiva ।
Sannidhau Shivalokamavapnoti Sivena Saha Modate ॥
નાગેંદ્રહારાય ત્રિલોચનાય ભસ્માંગરાગાય મહેશ્વરાય ।
નિત્યાય શુદ્ધાય દિગંબરાય તસ્મૈ “ન” કારાય નમઃ શિવાય ॥ ૧ ॥
મંદાકિની સલિલ ચંદન ચર્ચિતાય નંદીશ્વર પ્રમથનાથ મહેશ્વરાય ।
મંદાર મુખ્ય બહુપુષ્પ સુપૂજિતાય તસ્મૈ “મ” કારાય નમઃ શિવાય ॥ ૨ ॥
શિવાય ગૌરી વદનાબ્જ બૃંદ સૂર્યાય દક્ષાધ્વર નાશકાય ।
શ્રી નીલકંઠાય વૃષભધ્વજાય તસ્મૈ “શિ” કારાય નમઃ શિવાય ॥ ૩ ॥
વશિષ્ઠ કુંભોદ્ભવ ગૌતમાર્ય મુનીંદ્ર દેવાર્ચિત શેખરાય ।
ચંદ્રાર્ક વૈશ્વાનર લોચનાય તસ્મૈ “વ” કારાય નમઃ શિવાય ॥ ૪ ॥
યજ્ઞ સ્વરૂપાય જટાધરાય પિનાક હસ્તાય સનાતનાય ।
દિવ્યાય દેવાય દિગંબરાય તસ્મૈ “ય” કારાય નમઃ શિવાય ॥ ૫ ॥
પંચાક્ષરમિદં પુણ્યં યઃ પઠેચ્છિવ સન્નિધૌ ।
શિવલોકમવાપ્નોતિ શિવેન સહ મોદતે ॥