Dwadas Jyotirlingani – Mantra (द्वादस ज्योतिर्लिंगनी – मंत्र)

Dwadas Jyotirlingani - Mantra

The Dwadasa Jyotirlingani Mantra is a powerful Sanskrit chant that lists the twelve sacred Jyotirlingas, which are revered shrines dedicated to Lord Shiva. Each Jyotirlinga is considered a manifestation of Shiva, and devotees believe that reciting this mantra brings spiritual blessings, protection, and the removal of negative energies.

Lyrics – Dwadas Jyotirlingani – Mantra

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥१॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥

Saurastre Somanatha Cha Srishaile Mallikarjunam ।
Ujjayinyam Mahakalamomkarammaleswaram ॥ 1 ॥

Paralya Vaidyanatham Cha Dakkinam Bhimashankaram ।
Setubandhe Tu Ramesham Nagesham Darukavane ॥ 2 ॥

Varansyam Tu Vishwesham Trimbakam Gautamitate ।
Himalaye Tu Kedaram Ghushmesham Cha Shivalaye ॥ 3 ॥

Etani Jyotirlingani Saayam Pratah Pathennarah ।
Saptajanmakritam Papam Smarnen Binasyati ॥ 4 ॥

સૌરાષ્ટ્રે સોમનાધંચ શ્રીશૈલે મલ્લિકાર્જુનમ્ ।
ઉજ્જયિન્યાં મહાકાલં ઓંકારેત્વમામલેશ્વરમ્ ॥

પર્લ્યાં વૈદ્યનાધંચ ઢાકિન્યાં ભીમ શંકરમ્ ।
સેતુબંધેતુ રામેશં નાગેશં દારુકાવને ॥

વારણાશ્યાંતુ વિશ્વેશં ત્રયંબકં ગૌતમીતટે ।
હિમાલયેતુ કેદારં ઘૃષ્ણેશંતુ વિશાલકે ॥

એતાનિ જ્યોતિર્લિંગાનિ સાયં પ્રાતઃ પઠેન્નરઃ ।
સપ્ત જન્મ કૃતં પાપં સ્મરણેન વિનશ્યતિ ॥

Also Read