Kanakadhara Stotram (कनकधारा स्तोत्रम)

Kanakadhara Stotram  - Laxmiji

The hymn Kanakadhara Stotram was written by the revered saint and renowned philosopher Adi Shankaracharya. It is devoted to the Hindu goddess of prosperity and fortune, Lakshmi. The term “Kanakadhara” translates to “stream of gold,” and the stotram is supposed to call upon Goddess Lakshmi’s graces, bestowing upon the practitioner prosperity and fortune. This stotram was composed because, when Adi Shankaracharya was a small child, he repeated it to assist a needy woman who had provided him a fruit from her meager supplies. He chanted this hymn, pleased with her charity and devotion, and Goddess Lakshmi rewarded her with golden fruits. The 21 verses in the stotram each extol the virtues and graces of Goddess Lakshmi.

Lyrics – Kanakadhara Stotram

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः॥ २ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३ ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः॥ ४ ॥

कालाम्बुदालिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः॥ ५ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ६ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७ ॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८ ॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ १३ ॥

नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ॥ १४ ॥

नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५ ॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितोद्धरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ १६ ॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ १७ ॥

सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८ ॥

दिग् हस्तिभिः कनककुम्भमुखावसृष्ट
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९ ॥

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ २० ॥

देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षणजीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं माम्
आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ २१ ॥

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।रमाम्
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः
॥ २

Angam hare pulaka bhooshanamasrayanthi
Bhringanga neva mukulabharanam thamalam ।
Angikrithakhila vibhuthirapanga leela
Mangalyadasthu mama mangala devathaya 1

Mugdha muhurvidhadhadathi vadhane Murare
Premathrapapranihithani gathagathani ।
Mala dhrishotmadhukareeva maheth pale ya
Sa ne sriyam dhisathu sagarasambhavaya 2

Ameelithaksha madhigamya mudha Mukundam
Anandakandamanimeshamananga thanthram ।
Akekara stiththa kaninika pashma nethram
Bhoothyai bhavanmama bhjangasayananganaya 3

Bahwanthare madhujitha srithakausthube ya
Haravaleeva nari neela mayi vibhathi ।
Kamapradha bhagavatho api kadaksha mala
Kalyanamavahathu me kamalalayaya 4

Kalambudhaalithorasi kaida bhare
Dharaadhare sphurathi yaa thadinganeva ।
Mathu samastha jagatham mahaneeya murthy
Badrani me dhisathu bhargava nandanaya 5

Praptham padam pradhamatha khalu yat prabhavath
Mangalyabhaji madhu madhini manamathena ।
Mayyapadetha mathara meekshanardham
Manthalasam cha makaralaya kanyakaya 6

Viswamarendra padhavee bramadhana dhaksham
Ananda hethu radhikam madhu vishwoapi ।
Eshanna sheedhathu mayi kshanameekshanartham
Indhivarodhara sahodharamidhiraya 7

Ishta visishtamathayopi yaya dhayardhra
Dhrishtya thravishta papadam sulabham labhanthe ।
Hrishtim prahrushta kamlodhara deepthirishtam
Pushtim krishishta mama pushkravishtaraya 8

Dhadyaddhayanu pavanopi dravinambhudaraam
Asminna kinchina vihanga sisou vishanne ।
Dhushkaramagarmmapaneeya chiraya dhooram
Narayana pranayinee nayanambhuvaha 9

Gheerdhevathethi garuda dwaja sundarithi
Sakambhareethi sasi shekara vallebhethi ।
Srishti sthithi pralaya kelishu samsthitha ya
Thasyai namas thribhvanai ka guros tharunyai 10

Sruthyai namosthu shubha karma phala prasoothyai
Rathyai namosthu ramaneeya gunarnavayai ।
Shakthyai namosthu satha pathra nikethanayai
Pushtayi namosthu purushotthama vallabhayai 11

Namosthu naleekha nibhananai
Namosthu dhugdhogdhadhi janma bhoomayai ।
Namosthu somamrutha sodharayai
Namosthu narayana vallabhayai 12

Namosthu hemambhuja peetikayai
Namosthu bhoo mandala nayikayai ।
Namosthu devathi dhaya prayai
Namosthu Sarngayudha vallabhayai 13

Namosthu devyai bhrugu nandanayai
Namosthu vishnorurasi sthithayai ।
Namosthu lakshmyai kamalalayai
Namosthu dhamodhra vallabhayai 14

Namosthu Kanthyai kamalekshanayai
Namosthu bhoothyai bhuvanaprasoothyai ।
Namosthu devadhibhir archithayai
Namosthu nandhathmaja vallabhayai 15

Sampath karaani sakalendriya nandanani
Samrajya dhana vibhavani saroruhakshi ।
Twad vandanani dhuritha haranodhythani
Mamev matharanisam kalayanthu manye 16

Yath Kadaksha samupasana vidhi
Sevakasya sakalartha sapadha ।
Santhanodhi vachananga manasai
Twaam murari hridayeswareem bhaje 17

Sarasija nilaye Saroja haste
Dhavalatama-Amshuka-Gandha-Maalya-Shobhe ।
Bhagavati Hari-Vallabhe Manojnye
Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam 18

Dhiggasthibhi kanaka kumbha mukha vasrushta
Sarvahini vimala charu jalaapluthangim ।
Prathar namami jagathaam janani masesha
Lokadhinatha grahini mamrithabhi puthreem 19

Kamale Kamalaksha vallabhe twam
Karuna poora tharingithaira pangai ।
Avalokaya mamakinchananam
Prathamam pathamakrithrimam dhyaya 20

devi prasida jagadisvari lokamatah
kalyanagatri kamalekshana jivanathe ।
daridryabhitihrdayam saranagatam mam
alokaya pratidinam sadayairapangaih 21

Sthuvanthi ye sthuthibhirameeranwaham
Thrayeemayim thribhuvanamatharam ramam ।
Gunadhika guruthara bhagya bhagina
Bhavanthi the bhuvi budha bhavithasayo 22

અંગં હરેઃ પુલકભૂષણમાશ્રયન્તી 
ભૃંગાંગનેવ મુકુળાભરણં તમાલમ ।
અંગીકૃતાખિલ વિભૂતિરપાંગલીલા 
માંગલ્યદાસ્તુ મમ મંગળદેવતાયાઃ

મુગ્ધા મુહુર્વિદધતી વદને મુરારેઃ 
પ્રેમત્રપાપ્રણિહિતાનિ ગતાગતાનિ ।
માલાદૃશોર્મધુકરીવ મહોત્પલે યા 
સા મે શ્રિયં દિશતુ સાગર સંભવા યાઃ

આમીલિતાક્ષમધિગ્યમ મુદા મુકુંદમ 
આનંદકંદમનિમેષમનંગ તંત્રમ ।
આકેકરસ્થિતકનીનિકપક્ષ્મનેત્રં 
ભૂત્યૈ ભવન્મમ ભુજંગ શયાંગના યાઃ

બાહ્વંતરે મધુજિતઃ શ્રિતકૌસ્તુભે યા 
હારાવળીવ હરિનીલમયી વિભાતિ ।
કામપ્રદા ભગવતો‌உપિ કટાક્ષમાલા 
કળ્યાણમાવહતુ મે કમલાલયા યાઃ

કાલાંબુદાળિ લલિતોરસિ કૈટભારેઃ 
ધારાધરે સ્ફુરતિ યા તટિદંગનેવ ।
માતુસ્સમસ્તજગતાં મહનીયમૂર્તિઃ 
ભદ્રાણિ મે દિશતુ ભાર્ગવનંદના યાઃ

પ્રાપ્તં પદં પ્રથમતઃ ખલુ યત્પ્રભાવાત 
માંગલ્યભાજિ મધુમાથિનિ મન્મથેન ।
મય્યાપતેત્તદિહ મંથરમીક્ષણાર્થં 
મંદાલસં ચ મકરાલય કન્યકા યાઃ

વિશ્વામરેંદ્ર પદ વિભ્રમ દાનદક્ષમ 
આનંદહેતુરધિકં મુરવિદ્વિષો‌உપિ ।
ઈષન્નિષીદતુ મયિ ક્ષણમીક્ષણાર્થં
ઇંદીવરોદર સહોદરમિંદિરા યાઃ

ઇષ્ટા વિશિષ્ટમતયોપિ યયા દયાર્દ્ર 
દૃષ્ટ્યા ત્રિવિષ્ટપપદં સુલભં લભંતે ।
દૃષ્ટિઃ પ્રહૃષ્ટ કમલોદર દીપ્તિરિષ્ટાં 
પુષ્ટિં કૃષીષ્ટ મમ પુષ્કર વિષ્ટરા યાઃ

દદ્યાદ્દયાનુ પવનો દ્રવિણાંબુધારાં
અસ્મિન્નકિંચન વિહંગ શિશૌ વિષણ્ણે ।
દુષ્કર્મઘર્મમપનીય ચિરાય દૂરં 
નારાયણ પ્રણયિની નયનાંબુવાહઃ

ગીર્દેવતેતિ ગરુડધ્વજ સુંદરીતિ 
શાકંબરીતિ શશિશેખર વલ્લભેતિ ।
સૃષ્ટિ સ્થિતિ પ્રળય કેળિષુ સંસ્થિતાયૈ 
તસ્યૈ નમસ્ત્રિભુવનૈક ગુરોસ્તરુણ્યૈ ૧૦

શ્રુત્યૈ નમો‌உસ્તુ શુભકર્મ ફલપ્રસૂત્યૈ 
રત્યૈ નમો‌உસ્તુ રમણીય ગુણાર્ણવાયૈ ।
શક્ત્યૈ નમો‌உસ્તુ શતપત્ર નિકેતનાયૈ 
પુષ્ટ્યૈ નમો‌உસ્તુ પુરુષોત્તમ વલ્લભાયૈ ૧૧

નમો‌உસ્તુ નાળીક નિભાનનાયૈ 
નમો‌உસ્તુ દુગ્ધોદધિ જન્મભૂમ્યૈ ।
નમો‌உસ્તુ સોમામૃત સોદરાયૈ 
નમો‌உસ્તુ નારાયણ વલ્લભાયૈ ૧૨

નમો‌உસ્તુ હેમાંબુજ પીઠિકાયૈ
નમો‌உસ્તુ ભૂમંડલ નાયિકાયૈ ।
નમો‌உસ્તુ દેવાદિ દયાપરાયૈ
નમો‌உસ્તુ શાર્ઙ્ગાયુધ વલ્લભાયૈ ૧૩

નમો‌உસ્તુ દેવ્યૈ ભૃગુનંદનાયૈ 
નમો‌உસ્તુ વિષ્ણોરુરસિ સ્થિતાયૈ ।
નમો‌உસ્તુ લક્ષ્મ્યૈ કમલાલયાયૈ
નમો‌உસ્તુ દામોદર વલ્લભાયૈ ૧૪

નમો‌உસ્તુ કાંત્યૈ કમલેક્ષણાયૈ
નમો‌உસ્તુ ભૂત્યૈ ભુવનપ્રસૂત્યૈ ।
નમો‌உસ્તુ દેવાદિભિરર્ચિતાયૈ
નમો‌உસ્તુ નંદાત્મજ વલ્લભાયૈ ૧૫

સંપત્કરાણિ સકલેંદ્રિય નંદનાનિ 
સામ્રાજ્ય દાનવિભવાનિ સરોરુહાક્ષિ ।
ત્વદ્વંદનાનિ દુરિતા હરણોદ્યતાનિ 
મામેવ માતરનિશં કલયંતુ માન્યે ૧૬

યત્કટાક્ષ સમુપાસના વિધિઃ 
સેવકસ્ય સકલાર્થ સંપદઃ ।
સંતનોતિ વચનાંગ માનસૈઃ 
ત્વાં મુરારિહૃદયેશ્વરીં ભજે ૧૭

સરસિજનિલયે સરોજહસ્તે 
ધવળતમાંશુક ગંધમાલ્યશોભે ।
ભગવતિ હરિવલ્લભે મનોજ્ઞે
ત્રિભુવનભૂતિકરી પ્રસીદમહ્યમ ૧૮

દિગ્ઘસ્તિભિઃ કનક કુંભમુખાવસૃષ્ટ 
સ્વર્વાહિની વિમલચારુજલાપ્લુતાંગીમ ।
પ્રાતર્નમામિ જગતાં જનનીમશેષ 
લોકધિનાથ ગૃહિણીમમૃતાબ્ધિપુત્રીમ ૧૯

કમલે કમલાક્ષ વલ્લભે ત્વં 
કરુણાપૂર તરંગિતૈરપાંગૈઃ ।
અવલોકય મામકિંચનાનાં 
પ્રથમં પાત્રમકૃતિમં દયાયાઃ ૨૦

દેવિ પ્રસીદ જગદીશ્વરિ લોકમાતઃ
કળ્યાણગાત્રિ કમલેક્ષણ જીવનાથે ।
દારિદ્ર્યભીતિહૃદયં શરણાગતં માં
આલોકય પ્રતિદિનં સદયૈરપાંગૈઃ ૨૧

સ્તુવંતિ યે સ્તુતિભિરમીભિરન્વહં 
ત્રયીમયીં ત્રિભુવનમાતરં રમામ ।
ગુણાધિકા ગુરુતુર ભાગ્ય ભાગિનઃ
ભવંતિ તે ભુવિ બુધ ભાવિતાશયાઃ ૨૨

Also Read