Mahishasura Mardini Stotram (महिषासुर मर्दिनी स्तोत्रम्)

Mahishasura Mardini Stotram

Renowned for having destroyed the demon Mahishasura, Goddess Durga is the subject of the potent hymn known as the Mahishasura Mardini Stotram. This stotram honors the Goddess’s virtuous nature, bravery, and divinity. She defeats evil and is rewarded for her fierce fight against Mahishasura. It is said that chanting this stotram will offer protection, strength, and calm to followers by enlisting the aid of Goddess Durga. The song is frequently chanted at festivals honoring the Goddess, such as Navaratri.

Lyrics – Mahishasura Mardini Stotram

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।
धुधुकुट धुक्कुट धिंधिमित ध्वनि धीर मृदंग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

Ayi Giri-Nandini Nandita-Medini Vishva-Vinodini Nandi-Nute
Giri-Vara-Vindhya-Shiro-[A]dhi-Nivaasini Vissnnu-Vilaasini Jissnnu-Nute
Bhagavati He Shiti-Kannttha-Kuttumbini Bhuri-Kuttumbini Bhuri-Krte
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 1

Suravara-Varssinni Durdhara-Dharssinni Durmukha-Marssinni Harssa-Rate
Tribhuvana-Possinni Shangkara-Tossinni Kilbissa-Mossinni Ghossa-Rate
Danuja-Nirossinni Diti-Suta-Rossinni Durmada-Shossinni Sindhu-Sute
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 2

Ayi Jagad[t]-Amba Mad-Amba Kadamba Vana-Priyavaasini Haasa-Rate
Shikhari Shiro-Manni Tungga-Himalaya Shrngga-Nija-[Aa]laya Madhya-Gate
Madhu-Madhure Madhu-Kaittabha-Gan.jini Kaittabha-Bhan.jini Raasa-Rate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 3

Ayi Shata-Khanndda Vikhannddita-Runndda Vitunnddita-Shunnda Gaja-[A]dhipate
Ripu-Gaja-Ganndda Vidaaranna-Canndda Paraakrama-Shunndda Mrga-[A]dhipate
Nija-Bhuja-Danndda Nipaatita-Khanndda Vipaatita-Munndda Bhatta-[A]dhipate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 4

Ayi Ranna-Durmada Shatru-Vadho[a-U]dita Durdhara-Nirjara Shakti-Bhrte
Catura-Vicaara Dhuriinna-Mahaashiva Duuta-Krta Pramatha-[A]dhipate
Durita-Duriiha Duraashaya-Durmati Daanava-Duta Krtaanta-Mate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 5

Ayi Sharannaagata Vairi-Vadhuvara Viiravara-[A]bhaya Daaya-Kare
Tribhuvana-Mastaka Shula-Virodhi Shiro-[A]dhikrta-[A]mala Shula-Kare
Dumi-Dumi-Taamara Dhundubhi-Naadam-Aho-Mukhariikrta Dingma-Kare
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 6

Ayi Nija-Hungkrti Maatra-Niraakrta Dhumravilocana Dhumra-Shate
Samara-Vishossita Shonnita-Biija Samudbhava-Shonnita Biija-Late
Shiva-Shiva-Shumbha Nishumbha-Mahaahava Tarpita-Bhuta Pishaaca-Rate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 7

Dhanur-Anussangga Ranna-Kssanna-Sangga Parisphurad-Angga Nattat-Kattake
Kanaka-Pishangga Prssatka-Nissangga Rasad-Bhatta-Shrngga Hataa-Battuke
Krta-Caturangga Bala-Kssiti-Rangga Ghattad-Bahu-Rangga Rattad-Battuke
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 8

Sura-Lalanaa Tatatheyi Tatheyi Krta-Abhinayo-[U]dara Nrtya-Rate
Krta Kukuthah Kukutho Gaddadaadika-Taala Kutuuhala Gaana-Rate
Dhudhukutta Dhukkutta Dhimdhimita Dhvani Dhiira Mrdamga Ninaada-Rate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 9

Jaya Jaya Japya Jaye-Jaya-Shabda Para-Stuti Tat-Para-Vishva-Nute
Jhanna-Jhanna-Jhin.jhimi Jhingkrta Nuupura-Shin.jita-Mohita Bhuuta-Pate
Nattita Nattaardha Nattii Natta Naayaka Naattita-Naattya Su-Gaana-Rate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 10

Ayi Sumanah-Sumanah-Sumanah Sumanah-Sumanohara-Kaanti-Yute
Shrita-Rajanii Rajanii-Rajanii Rajanii-Rajanii Kara-Vaktra-Vrte
Sunayana-Vi-Bhramara Bhramara-Bhramara Bhramara-Bhramara-[A]dhipate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 11

Sahita-Mahaahava Mallama-Tallika Malli-Tarallaka Malla-Rate
Viracita-Vallika Pallika-Mallika Jhillika-Bhillika Varga-Vrte
Shita-Krta-Phulla Samullasita-[A]runna Tallaja-Pallava Sal-Lalite
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 12

Avirala-Ganndda Galan-Mada-Medura Matta-Matanggaja-Raaja-Pate
Tri-Bhuvana-Bhuussanna Bhuuta-Kalaanidhi Ruupa-Payo-Nidhi Raaja-Sute
Ayi Sudatii-Jana Laalasa-Maanasa Mohana Manmatha-Raaja-Sute
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 13

Kamala-Dala-[A]mala Komala-Kaanti Kalaa-Kalita-[A]mala Bhaalalate
Sakala-Vilaasa Kalaa-Nilaya-Krama Keli-Calat-Kala Hamsa-Kule
Alikula-Sangkula Kuvalaya-Mannddala Mouli-Milad-Bakula-Ali-Kule
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 14

Kara-Muralii-Rava Viijita-Kuujita Lajjita-Kokila Man.ju-Mate
Milita-Pulinda Manohara-Gun.jita Ran.jita-Shaila Nikun.ja-Gate
Nija-Ganna-Bhuuta Mahaa-Shabarii-Ganna Sad-Gunna-Sambhrta Keli-Tale
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 15

Kattitatta-Piita Dukuula-Vicitra Mayukha-Tiraskrta Candra-Ruce
Prannata-Suraasura Mouli-Manni-Sphura d-Amshula-Sannakha Candra-Ruce
Jita-Kanaka-[A]cala Mouli-Mado[a-Uu]rjita Nirbhara-Kun.jara Kumbha-Kuce
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 16

Vijita-Sahasra-Karaika Sahasra-Karaika Sahasra-Karaika-Nute
Krta-Sura-Taaraka Sanggara-Taaraka Sanggara-Taaraka Suunu-Sute
Suratha-Samaadhi Samaana-Samaadhi Samaadhi-Samaadhi Sujaata-Rate |
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 17

Pada-Kamalam Karunnaa-Nilaye Varivasyati Yo-[A]nudinam Su-Shive
Ayi Kamale Kamalaa-Nilaye Kamalaa-Nilayah Sa Katham Na Bhavet
Tava Padam-Eva Param-Padam-Ity-Anushiilayato Mama Kim Na Shive
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 18

Kanaka-Lasat-Kala-Sindhu-Jalair-Anussin.cati Te-Gunna-Rangga-Bhuvam
Bhajati Sa Kim Na Shacii-Kuca-Kumbha-Tattii-Parirambha-Sukha-[A]nubhavam
Tava Carannam Sharannam Kara-Vaanni Nata-Amara-Vaanni Nivaasi Shivam
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 19

Tava Vimale[a-I]ndu-Kulam Vadane[a-I]ndu-Malam Sakalam Nanu Kuula-Yate
Kimu Puruhuuta-Purii-Indu Mukhii Sumukhiibhir-Asou Vimukhii-Kriyate
Mama Tu Matam Shiva-Naama-Dhane Bhavatii Krpayaa Kimuta Kriyate
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 20

Ayi Mayi Diina Dayaalu-Tayaa Krpaya-Iva Tvayaa Bhavitavyam-Ume
Ayi Jagato Jananii Krpayaasi Yathaasi Tathanu-mita-Asira-Te
Yad-Ucitam-Atra Bhavatyurarii-Kurutaa-Duru-Taapam-Apaakurute
Jaya Jaya He Mahissaasura-Mardini Ramya-Kapardini Shaila-Sute 21

અયિ ગિરિનંદિનિ નંદિતમેદિનિ વિશ્વ-વિનોદિનિ નંદનુતે
ગિરિવર વિંધ્ય-શિરોઽધિ-નિવાસિનિ વિષ્ણુ-વિલાસિનિ જિષ્ણુનુતે
ભગવતિ હે શિતિકંઠ-કુટુંબિણિ ભૂરિકુટુંબિણિ ભૂરિકૃતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

સુરવર-હર્ષિણિ દુર્ધર-ધર્ષિણિ દુર્મુખ-મર્ષિણિ હર્ષરતે
ત્રિભુવન-પોષિણિ શંકર-તોષિણિ કલ્મષ-મોષિણિ ઘોષરતે
દનુજ-નિરોષિણિ દિતિસુત-રોષિણિ દુર્મદ-શોષિણિ સિંધુસુતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

અયિ જગદંબ મદંબ કદંબવન-પ્રિયવાસિનિ હાસરતે
શિખરિ-શિરોમણિ તુઙ-હિમાલય-શૃંગનિજાલય-મધ્યગતે
મધુમધુરે મધુ-કૈતભ-ગંજિનિ કૈતભ-ભંજિનિ રાસરતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

અયિ શતખંડ-વિખંડિત-રુંડ-વિતુંડિત-શુંડ-ગજાધિપતે
રિપુ-ગજ-ગંડ-વિદારણ-ચંડપરાક્રમ-શૌંડ-મૃગાધિપતે
નિજ-ભુજદંડ-નિપાટિત-ચંડ-નિપાટિત-મુંડ-ભટાધિપતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

અયિ રણદુર્મદ-શત્રુ-વધોદિત-દુર્ધર-નિર્જર-શક્તિ-ભૃતે
ચતુર-વિચાર-ધુરીણ-મહાશય-દૂત-કૃત-પ્રમથાધિપતે
દુરિત-દુરીહ-દુરાશય-દુર્મતિ-દાનવ-દૂત-કૃતાંતમતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

અયિ નિજ હુંકૃતિમાત્ર-નિરાકૃત-ધૂમ્રવિલોચન-ધૂમ્રશતે
સમર-વિશોષિત-શોણિતબીજ-સમુદ્ભવશોણિત-બીજ-લતે
શિવ-શિવ-શુંભનિશુંભ-મહાહવ-તર્પિત-ભૂતપિશાચ-પતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

ધનુરનુસંગરણ-ક્ષણ-સંગ-પરિસ્ફુરદંગ-નટત્કટકે
કનક-પિશંગ-પૃષત્ક-નિષંગ-રસદ્ભટ-શૃંગ-હતાવટુકે
કૃત-ચતુરંગ-બલક્ષિતિ-રંગ-ઘટદ્-બહુરંગ-રટદ્-બટુકે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

અયિ શરણાગત-વૈરિવધૂ-વરવીરવરાભય-દાયિકરે
ત્રિભુવનમસ્તક-શૂલ-વિરોધિ-શિરોધિ-કૃતાઽમલ-શૂલકરે
દુમિ-દુમિ-તામર-દુંદુભિ-નાદ-મહો-મુખરીકૃત-દિઙ્નિકરે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

સુરલલના-તતથેયિ-તથેયિ-તથાભિનયોદર-નૃત્ય-રતે
હાસવિલાસ-હુલાસ-મયિપ્રણ-તાર્તજનેમિત-પ્રેમભરે
ધિમિકિટ-ધિક્કટ-ધિક્કટ-ધિમિધ્વનિ-ઘોરમૃદંગ-નિનાદરતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે

જય-જય-જપ્ય-જયે-જય-શબ્દ-પરસ્તુતિ-તત્પર-વિશ્વનુતે
ઝણઝણ-ઝિંઝિમિ-ઝિંકૃત-નૂપુર-શિંજિત-મોહિતભૂતપતે
નટિત-નટાર્ધ-નટીનટ-નાયક-નાટકનાટિત-નાટ્યરતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૦

અયિ સુમનઃ સુમનઃ સુમનઃ સુમનઃ સુમનોહર કાંતિયુતે
શ્રિતરજનીરજ-નીરજ-નીરજની-રજનીકર-વક્ત્રવૃતે
સુનયનવિભ્રમ-રભ્ર-મર-ભ્રમર-ભ્રમ-રભ્રમરાધિપતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૧

મહિત-મહાહવ-મલ્લમતલ્લિક-મલ્લિત-રલ્લક-મલ્લ-રતે
વિરચિતવલ્લિક-પલ્લિક-મલ્લિક-ઝિલ્લિક-ભિલ્લિક-વર્ગવૃતે
સિત-કૃતફુલ્લ-સમુલ્લસિતાઽરુણ-તલ્લજ-પલ્લવ-સલ્લલિતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૨

અવિરળ-ગંડગળન્-મદ-મેદુર-મત્ત-મતંગજરાજ-પતે
ત્રિભુવન-ભૂષણભૂત-કળાનિધિરૂપ-પયોનિધિરાજસુતે
અયિ સુદતીજન-લાલસ-માનસ-મોહન-મન્મધરાજ-સુતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૩

કમલદળામલ-કોમલ-કાંતિ-કલાકલિતાઽમલ-ભાલતલે
સકલ-વિલાસકળા-નિલયક્રમ-કેળિકલત્-કલહંસકુલે
અલિકુલ-સંકુલ-કુવલયમંડલ-મૌળિમિલદ્-વકુલાલિકુલે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૪

કર-મુરળી-રવ-વીજિત-કૂજિત-લજ્જિત-કોકિલ-મંજુરુતે
મિલિત-મિલિંદ-મનોહર-ગુંજિત-રંજિત-શૈલનિકુંજ-ગતે
નિજગણભૂત-મહાશબરીગણ-રંગણ-સંભૃત-કેળિતતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૫

કટિતટ-પીત-દુકૂલ-વિચિત્ર-મયૂખ-તિરસ્કૃત-ચંદ્રરુચે
પ્રણતસુરાસુર-મૌળિમણિસ્ફુરદ્-અંશુલસન્-નખસાંદ્રરુચે
જિત-કનકાચલમૌળિ-મદોર્જિત-નિર્જરકુંજર-કુંભ-કુચે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૬

વિજિત-સહસ્રકરૈક-સહસ્રકરૈક-સહસ્રકરૈકનુતે
કૃત-સુરતારક-સંગર-તારક સંગર-તારકસૂનુ-સુતે
સુરથ-સમાધિ-સમાન-સમાધિ-સમાધિસમાધિ-સુજાત-રતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૭


પદકમલં કરુણાનિલયે વરિવસ્યતિ યોઽનુદિનં ન શિવે
અયિ કમલે કમલાનિલયે કમલાનિલયઃ સ કથં ન ભવેત્
તવ પદમેવ પરંપદ-મિત્યનુશીલયતો મમ કિં ન શિવે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૮

કનકલસત્કલ સિંધુજલૈરનુ સિંજિનુતેગુણ રંગભુવમ્‌
ભજતિ સ કિં નુ શચીકુચકુંભત-તટીપરિ-રંભ-સુખાનુભવં
તવ ચરણં શરણં કરવાણિ નતામરવાણિ નિવાશિ શિવં
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૧૯

તવ વિમલેઽંદુકલં વદનેંદુમલં સકલં નનુ કૂલયતે
કિમુ પુરુહૂત-પુરીંદુમુખી-સુમુખીભિરસૌ-વિમુખી-ક્રિયતે
મમ તુ મતં શિવનામ-ધને ભવતી-કૃપયા કિમુત ક્રિયતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૨૦

અયિ મયિ દીનદયાળુતયા કરુણાપરયા ભવિતવ્યમુમે
અયિ જગતો જનની કૃપયાસિ યથાસિ તથાનુમિતાસિ રમે
યદુચિતમત્ર ભવત્યુરરી કુરુતા-દુરુતાપમપા-કુરુતે
જય જય હે મહિષાસુર-મર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ૨૧

Also Read