“Shri Hari Stotram,” also known as “Hari Stuti,” is a song praising Lord Vishnu’s merits and heavenly traits. It honors Vishnu as the supreme god who nourishes and protects the universe. The stotram covers Vishnu’s numerous incarnations (avatars), including Rama and Krishna, and emphasizes his role in upholding cosmic order and eliminating evil forces. It emphasizes devotion to Vishnu as a means of achieving spiritual freedom and eternal pleasure, asking believers to submit to his divine will and seek salvation via his grace.
Lyrics – Shri Hari Stotram
जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालं ।
नभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं॥ १ ॥
सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥ २ ॥
रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारं ।
चिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं ॥ ३ ॥
जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनं ।
जगज्जन्महेतुं सुरानीककेतुंत्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥४ ॥
कृताम्नायगानं खगाधीशयानंविमुक्तेर्निदानं हरारातिमानं ।
स्वभक्तानुकूलं जगद्व्रुक्षमूलंनिरस्तार्तशूलं भजेऽहं भजेऽहं ॥ ५ ॥
समस्तामरेशं द्विरेफाभकेशंजगद्विम्बलेशं ह्रुदाकाशदेशं ।
सदा दिव्यदेहं विमुक्ताखिलेहंसुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥ ६ ॥
सुरालिबलिष्ठं त्रिलोकीवरिष्ठंगुरूणां गरिष्ठं स्वरूपैकनिष्ठं ।
सदा युद्धधीरं महावीरवीरंमहाम्भोधितीरं भजेऽहं भजेऽहं ॥ ७ ॥
रमावामभागं तलानग्रनागंकृताधीनयागं गतारागरागं ।
मुनीन्द्रैः सुगीतं सुरैः संपरीतंगुणौधैरतीतं भजेऽहं भजेऽहं ॥ ८ ॥
इदं यस्तु नित्यं समाधाय चित्तंपठेदष्टकं कण्ठहारम् मुरारे: ।
स विष्णोर्विशोकं ध्रुवं याति लोकंजराजन्मशोकं पुनर्विन्दते नो ॥ ९ ॥
Jagajjalapalam ChalatkanthamalamSharachchandrabhalam Mahadaityakalam ।
Nabhonilakayam DuravaramayamSupadmasahayam Bhajeaham Bhajeaham॥1॥
Sadambhodhivasam GalatpushpahasamJagatsannivasam Shatadityabhasam ।
Gadachakrashastram LasatpitavastramHasachcharuvaktram Bhajeaham Bhajeaham॥2॥
Ramakanthaharam ShrutivratasaramJalantarviharam Dharabharaharam ।
Chidanandarupam ManojnasvarupamDhrutanekarupam Bhajeaham Bhajeaham॥3॥
Jarajanmahinam ParanandapinamSamadhanalinam Sadaivanavinam ।
Jagajjanmahetum SuranikaketumTrilokaikasetum Bhajeaham Bhajeaham॥4॥
Kritannayaganam KhagadhishayanamVimukternidanam Hararatimanam ।
Svabhaktanukulam JagadvrukshamulamNirastartashulam Bhajeaham Bhajeaham॥5॥
Samastamaresham DvirephabhakeshamJagadvimbalesham Hrudakashadesham ।
Sada Divyadeham VimuktakhilehamSuvaikunthageham Bhajeaham Bhajeaham॥6॥
Suralibalishtham TrilokivarishthamGurunam Garishtham Svarupaikanishtham ।
Sada Yuddhadhiram MahaviraviramMahambhodhitiram Bhajeaham Bhajeaham॥7॥
Ramavamabhagam TalanagranagamKritadhinayagam Gataragaragam ।
Munindraih Sugitam Suraih SamparitamGunaudhairatitam Bhajeaham Bhajeaham॥8॥
Idam Yastu Nityam Samadhaya ChittamPathedashtakam Kanthaharam Murareh ।
Sa Vishnorvishokam Dhruvam Yati LokamJarajanmashokam Punarvindate No॥9॥
જગજ્જાલપાલં કનત્કંઠમાલં શરચ્ચંદ્રફાલં મહાદૈત્યકાલમ્ ।
નભોનીલકાયં દુરાવારમાયં સુપદ્માસહાયં ભજેઽહં ભજેઽહમ્ ॥ ૧ ॥
સદાંભોધિવાસં ગલત્પુષ્પહાસં જગત્સન્નિવાસં શતાદિત્યભાસમ્ ।
ગદાચક્રશસ્ત્રં લસત્પીતવસ્ત્રં હસચ્ચારુવક્ત્રં ભજેઽહં ભજેઽહમ્ ॥ ૨ ॥
રમાકંઠહારં શ્રુતિવ્રાતસારં જલાંતર્વિહારં ધરાભારહારમ્ ।
ચિદાનંદરૂપં મનોજ્ઞસ્વરૂપં ધૃતાનેકરૂપં ભજેઽહં ભજેઽહમ્ ॥૩ ॥
જરાજન્મહીનં પરાનંદપીનં સમાધાનલીનં સદૈવાનવીનમ્ ।
જગજ્જન્મહેતું સુરાનીકકેતું ત્રિલોકૈકસેતું ભજેઽહં ભજેઽહમ્ ॥૪ ॥
કૃતામ્નાયગાનં ખગાધીશયાનં વિમુક્તેર્નિદાનં હરારાતિમાનમ્ ।
સ્વભક્તાનુકૂલં જગદ્વૃક્ષમૂલં નિરસ્તાર્તશૂલં ભજેઽહં ભજેઽહમ્ ॥ ૫ ॥
સમસ્તામરેશં દ્વિરેફાભકેશં જગદ્બિંબલેશં હૃદાકાશવેશમ્ ।
સદા દિવ્યદેહં વિમુક્તાખિલેહં સુવૈકુંઠગેહં ભજેઽહં ભજેઽહમ્ ॥ ૬ ॥
સુરાલીબલિષ્ઠં ત્રિલોકીવરિષ્ઠં ગુરૂણાં ગરિષ્ઠં સ્વરૂપૈકનિષ્ઠમ્ ।
સદા યુદ્ધધીરં મહાવીરવીરં ભવાંભોધિતીરં ભજેઽહં ભજેઽહમ્ ॥ ૭ ॥
રમાવામભાગં તલાલગ્નનાગં કૃતાધીનયાગં ગતારાગરાગમ્ ।
મુનીંદ્રૈસ્સુગીતં સુરૈસ્સંપરીતં ગુણૌઘૈરતીતં ભજેઽહં ભજેઽહમ્ ॥ ૮ ॥
ઇદં યસ્તુ નિત્યં સમાધાય ચિત્તં પઠેદષ્ટકં કંઠહારં મુરારેઃ ।
સ વિષ્ણોર્વિશોકં ધ્રુવં યાતિ લોકં જરાજન્મશોકં પુનર્વિંદતે નો ॥ 9 ॥