Umamaheswara Stotram (उमामहेश्वर स्तोत्रम)

Umamaheswara Stotram

The devotional song Umamaheswara Stotram is devoted to Lord Shiva and Goddess Parvati. The phrase “Umamaheswara” denotes the holy pair, in which “Maheswara” is the great lord Shiva and “Uma” is another name for Parvati. This stotram invokes the blessings of the gods for peace, wealth, and spiritual growth while praising their power, beauty, and qualities. It is said that reciting this stotram will lead to spiritual enlightenment, success in undertakings, and peace in relationships. The poetry-infused writing of the lines makes them enjoyable to recite and hear.

Lyrics – Umamaheswara Stotram

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यामतिसुन्दराभ्यां अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यामशुभापहाभ्यां अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

नमः शिवाभ्यां जटिलन्धराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ १०

नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ११

नमः शिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ १२

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ १३

Nama Sivabhyam, Nava Youvanabhyam, Paraspara slishta Vapurtharabhyam
Nagendra Kanya vrusha Kethabhyam, Namo Nama Sankara Parvatheebhyam 1

Nama Shivaabhyam sarasothsavabhyam, Namaskruthabheeshta vara prathabhyam
Narayanenarchitha padukabhyam, Namo Nama Sankara Parvatheebhyam 2

Nama Shivaabhyam vrusha vahanabhyam, Virinchi vishnveendra su poojithaabhyam
Vibhoothi pattera vilepanaabhyam, Namo Nama Sankara Parvatheebhyam. 3

Nama Shivaabhyam Jagadeeswarabhyam, Jagat pathibhyabhyam, Jaya vigrahabhyam
Jambhari mukhyair abhi vandidabhyam, Namo Nama Sankara Parvatheebhyam. 4

Namashivaabhyam paramoushadabhyam, Panchakshari panjara ranjithabhyam
Prapancha srushti sthithi samhruthibhyam, Namo Nama Sankara Parvatheebhyam. 5

Namashivaabhyam Athi sundarabhyam, Athyanthamasaktha hrudambujabhyam
Asesha lokaika hithamkarabhyam, Namo Nama Sankara Parvatheebhyam. 6

Namashivaabhyam kalinasanaabhyam, Kankaala kalyana vapurdharaabhyam
Kailasa saila sthitha devathabhyam, Namo Nama Sankara Parvatheebhyam. 7

Namashivaabhyam asubapahaabhyam, Asesha lokaika viseshithaabhyam
Akuntithabhyam, sruthi samsthuthabhyam, Namo Nama Sankara Parvatheebhyam. 8

Namashivaabhyam rachithabhayabhyam, Ravindu vaiswanara lochanabhyam
Rakasangabha mukhambujabhyam, Namo Nama Sankara Parvatheebhyam. 9

Namashivaabhyam jana mohanabhyam, Jara mruthi thrasa vivarjithabhyam
Janardhanabjod bhava poojithabhyam, Namo Nama Sankara Parvatheebhyam. 10

Namashivaabhyam Vishamekshanabhyam, Bilwachhadhamallikadhama brudbhyam
Shobhavathi santhavatheeswarabhyam, Namo Nama Sankara Parvatheebhyam. 11

Namashivaabhyam pasupalakabhyam, Jagathrayee rakshana badha hrudhbhyam
Samastha devasura poojithabhyam, Namo Nama Sankara Parvatheebhyam. 12

Sthothram trisandhyam Shiva Paravatheebhyam, Bakthya patethdwadasaka naro ya
Sa sarva sowbhagya phalani bunkthe, Sathayuranthe Shivalokamethi. 13

નમઃ શિવાભ્યાં નવાયૌવનાભ્યાં પરસ્પરાશ્લિષ્ટવપુર્ધરાભ્યામ
નગેન્દ્રકન્યાવૃષકેતનાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૧ ॥

નમઃ શિવાભ્યાં સરસોત્સવાભ્યાં નમસ્કૃતાભીષ્ટવરપ્રદાભ્યામ
નારાયણેનાર્ચિતપાદુકાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૨ ॥

નમઃ શિવાભ્યાં વૃષવાહનાભ્યાં વિરિઞ્ચિવિષ્ણ્વિન્દ્રસુપૂજિતાભ્યામ
વિભૂતિપાટીરવિલેપનાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૩ ॥

નમઃ શિવાભ્યાં જગદીશ્વરાભ્યાં જગત્પતિભ્યાં જયવિગ્રહભ્યામ
જમ્ભારિમુખ્યૈરભિવન્દિતાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૪ ॥

નમઃ શિવાભ્યાં પરમૌષધાભ્યાં પઞ્ચાક્ષરીપઞ્જરરઞ્જિતાભ્યામ
પ્રપઞ્ચસૃષ્ટિસ્થિતિસંહૃતિભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૫ ॥

નમઃ શિવાભ્યામતિસુન્દરાભ્યામત્યન્તમાસક્તહૃદમ્બુજાભ્યામ
અશેષલોકૈકહિતઙ્કરાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૬ ॥

નમઃ શિવાભ્યાં કલિનાશનાભ્યાં કઙ્કાળકલ્યાણવપુર્ધરાભ્યામ
કૈલાસશૈલસ્થિતદેવતાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૭ ॥

નમઃ શિવાભ્યામશુભાપહાભ્યામશેષલોકૈકવિશેષિતાભ્યામ
અકુણ્ઠિતાભ્યાં સ્મૃતિસંભૃતાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૮ ॥

નમઃ શિવાભ્યાં રથવાહનાભ્યાં રવીન્દુવૈશ્વાનરલોચનાભ્યામ
રાકાશશાઙ્કાભમુખામ્બુજાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૯ ॥

નમઃ શિવાભ્યાં જટિલન્ધરાભ્યાં જરામૃતિભ્યાં ચ વિવર્જિતાભ્યામ
જનાર્દનાબ્જોદ્ભવપૂજિતાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૧૦ ॥

નમઃ શિવાભ્યાં વિષમેક્ષણાભ્યાં બિલ્વચ્છદામલ્લિકદામભૃચ્દ્યામ
શોભાવતીશાન્તવતીશ્વરાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૧૧ ॥

નમઃ શિવાભ્યાં પશુપાલકાભ્યાં જગત્રયીરક્ષણબદ્ધહૃદ્ભ્યામ
સમસ્તદેવાસુરપૂજિતાભ્યાં નમો નમઃ શઙ્કરપાર્વતીભ્યામ ॥ ૧૨ ॥

સ્તોત્રં ત્રિસન્ધ્યં શિવપાર્વતીયં ભક્ત્યા પઠેદ્વાદશકં નરો યઃ
સ સર્વસૌભાગ્યફલાનિ ભુઙ્તે શતાયુરન્તે શિવલોકમેતિ ॥ ૧૩ ॥

Also Read